Original

शून्यदेवकुले स्थित्वा वृक्षमूले गुहासु वा कदानपेक्षो यास्यामि पृष्ठतो ऽनवलोकयन् ॥

Segmented

शून्य-देवकुले स्थित्वा वृक्ष-मूले गुहासु वा कदा अनपेक्षः यास्यामि पृष्ठतो ऽनवलोकयन्

Analysis

Word Lemma Parse
शून्य शून्य pos=a,comp=y
देवकुले देवकुल pos=n,g=n,c=7,n=s
स्थित्वा स्था pos=vi
वृक्ष वृक्ष pos=n,comp=y
मूले मूल pos=n,g=n,c=7,n=s
गुहासु गुहा pos=n,g=f,c=7,n=p
वा वा pos=i
कदा कदा pos=i
अनपेक्षः अनपेक्ष pos=a,g=m,c=1,n=s
यास्यामि या pos=v,p=1,n=s,l=lrt
पृष्ठतो पृष्ठतस् pos=i
ऽनवलोकयन् अनवलोकयत् pos=a,g=m,c=1,n=s