Original

नावध्यायन्ति तरवो न चाराध्याः प्रयत्नतः कदा तैः सुखसंवासैः सह वासो भवेन्मम ॥

Segmented

न अवध्यायन्ति तरवो न च आराधय् प्रयत्नतः कदा तैः सुख-संवासैः सह वासो भवेत् मे

Analysis

Word Lemma Parse
pos=i
अवध्यायन्ति अवध्या pos=v,p=3,n=p,l=lat
तरवो तरु pos=n,g=m,c=1,n=p
pos=i
pos=i
आराधय् आराधय् pos=va,g=m,c=1,n=p,f=krtya
प्रयत्नतः प्रयत्न pos=n,g=m,c=5,n=s
कदा कदा pos=i
तैः तद् pos=n,g=m,c=3,n=p
सुख सुख pos=n,comp=y
संवासैः संवास pos=n,g=m,c=3,n=p
सह सह pos=i
वासो वासस् pos=n,g=n,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
मे मद् pos=n,g=,c=6,n=s