Original

स्वार्थद्वारेण या प्रीतिर् आत्मार्थं प्रीतिरेव सा द्रव्यनाशे यथोद्वेगः सुखहानिकृतो हि सः ॥

Segmented

स्वार्थ-द्वारेण या प्रीतिः आत्म-अर्थम् प्रीतिः एव सा द्रव्य-नाशे यथा उद्वेगः सुख-हानि-कृतः हि सः

Analysis

Word Lemma Parse
स्वार्थ स्वार्थ pos=n,comp=y
द्वारेण द्वार pos=n,g=n,c=3,n=s
या यद् pos=n,g=f,c=1,n=s
प्रीतिः प्रीति pos=n,g=f,c=1,n=s
आत्म आत्मन् pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
प्रीतिः प्रीति pos=n,g=f,c=1,n=s
एव एव pos=i
सा तद् pos=n,g=f,c=1,n=s
द्रव्य द्रव्य pos=n,comp=y
नाशे नाश pos=n,g=m,c=7,n=s
यथा यथा pos=i
उद्वेगः उद्वेग pos=n,g=m,c=1,n=s
सुख सुख pos=n,comp=y
हानि हानि pos=n,comp=y
कृतः कृ pos=va,g=m,c=1,n=s,f=part
हि हि pos=i
सः तद् pos=n,g=m,c=1,n=s