Original

न बालः कस्यचिन्मित्रम् इति चोक्तं तथागतैः न स्वार्थेन विना प्रीतिर् यस्माद्बालस्य जायते ॥

Segmented

न बालः कस्यचिद् मित्रम् इति च उक्तम् तथागतैः न स्वार्थेन विना प्रीतिः यस्मात् बालस्य जायते

Analysis

Word Lemma Parse
pos=i
बालः बाल pos=n,g=m,c=1,n=s
कस्यचिद् कश्चित् pos=n,g=m,c=6,n=s
मित्रम् मित्र pos=n,g=n,c=1,n=s
इति इति pos=i
pos=i
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
तथागतैः तथागत pos=n,g=m,c=3,n=p
pos=i
स्वार्थेन स्वार्थ pos=n,g=m,c=3,n=s
विना विना pos=i
प्रीतिः प्रीति pos=n,g=f,c=1,n=s
यस्मात् यद् pos=n,g=n,c=5,n=s
बालस्य बाल pos=n,g=m,c=6,n=s
जायते जन् pos=v,p=3,n=s,l=lat