Original

निन्दन्त्यलाभिनं सत्त्वम् अवध्यायन्ति लाभिनम् प्रकृत्या दुःखसंवासैः कथं तैर्जायते रतिः ॥

Segmented

निन्दन्त्य् अलाभिनम् सत्त्वम् अवध्यायन्ति लाभिनम् प्रकृत्या दुःख-संवासैः कथम् तैः जायते रतिः

Analysis

Word Lemma Parse
निन्दन्त्य् निन्द् pos=v,p=3,n=p,l=lat
अलाभिनम् अलाभिन् pos=a,g=m,c=2,n=s
सत्त्वम् सत्त्व pos=n,g=m,c=2,n=s
अवध्यायन्ति अवध्या pos=v,p=3,n=p,l=lat
लाभिनम् लाभिन् pos=a,g=m,c=2,n=s
प्रकृत्या प्रकृति pos=n,g=f,c=3,n=s
दुःख दुःख pos=n,comp=y
संवासैः संवास pos=n,g=m,c=3,n=p
कथम् कथम् pos=i
तैः तद् pos=n,g=m,c=3,n=p
जायते जन् pos=v,p=3,n=s,l=lat
रतिः रति pos=n,g=f,c=1,n=s