Original

नानाधिमुक्तिकाः सत्त्वा जिनैरपि न तोषिताः किं पुनर्मादृशैरज्ञैस् तस्मात् किं कोकचिन्तया ॥

Segmented

नाना अधिमुक्तिकाः सत्त्वा जिनैः अपि न तोषिताः किम् पुनः मादृशैः अज्ञैः तस्मात् किम् कोक-चिन्तया

Analysis

Word Lemma Parse
नाना नाना pos=i
अधिमुक्तिकाः अधिमुक्तिक pos=n,g=m,c=1,n=p
सत्त्वा सत्त्व pos=n,g=m,c=1,n=p
जिनैः जिन pos=n,g=m,c=3,n=p
अपि अपि pos=i
pos=i
तोषिताः तोषय् pos=va,g=m,c=1,n=p,f=part
किम् pos=n,g=n,c=1,n=s
पुनः पुनर् pos=i
मादृशैः मादृश pos=a,g=m,c=3,n=p
अज्ञैः अज्ञ pos=a,g=m,c=3,n=p
तस्मात् तद् pos=n,g=n,c=5,n=s
किम् pos=n,g=n,c=1,n=s
कोक कोक pos=n,comp=y
चिन्तया चिन्ता pos=n,g=f,c=3,n=s