Original

मामेवान्ये जुगुप्सन्ति किं प्रहृष्याम्यहं स्तुतः मामेवान्ये प्रशंसन्ति किं विषीदामि निन्दितः ॥

Segmented

माम् एव अन्ये जुगुप्सन्ति किम् प्रहृष्यामि अहम् स्तुतः माम् एव अन्ये प्रशंसन्ति किम् विषीदामि निन्दितः

Analysis

Word Lemma Parse
माम् मद् pos=n,g=,c=2,n=s
एव एव pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
जुगुप्सन्ति जुगुप्स् pos=v,p=3,n=p,l=lat
किम् pos=n,g=n,c=2,n=s
प्रहृष्यामि प्रहृष् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
स्तुतः स्तु pos=va,g=m,c=1,n=s,f=part
माम् मद् pos=n,g=,c=2,n=s
एव एव pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
प्रशंसन्ति प्रशंस् pos=v,p=3,n=p,l=lat
किम् pos=n,g=n,c=2,n=s
विषीदामि विषद् pos=v,p=1,n=s,l=lat
निन्दितः निन्द् pos=va,g=m,c=1,n=s,f=part