Original

बहवो लाभिनो ऽभूवन् बहवश्च यशस्विनः सह लाभयशोभिस्ते न ज्ञाताः क्व गता इति ॥

Segmented

बहवो लाभिनः अभूवन् बहवः च यशस्विनः सह लाभ-यशोभिः ते न ज्ञाताः क्व गता इति

Analysis

Word Lemma Parse
बहवो बहु pos=a,g=m,c=1,n=p
लाभिनः लाभिन् pos=a,g=m,c=1,n=p
अभूवन् भू pos=v,p=3,n=p,l=lun
बहवः बहु pos=a,g=m,c=1,n=p
pos=i
यशस्विनः यशस्विन् pos=a,g=m,c=1,n=p
सह सह pos=i
लाभ लाभ pos=n,comp=y
यशोभिः यशस् pos=n,g=n,c=3,n=p
ते तद् pos=n,g=m,c=1,n=p
pos=i
ज्ञाताः ज्ञा pos=va,g=m,c=1,n=p,f=part
क्व क्व pos=i
गता गम् pos=va,g=m,c=1,n=p,f=part
इति इति pos=i