Original

कायचित्तविवेकेन विक्षेपस्य न संभवः तस्माल्लोकं परित्यज्य वितर्कान् परिवर्जयेत् ॥

Segmented

काय-चित्त-विवेकेन विक्षेपस्य न सम्भवः तस्माल् लोकम् परित्यज्य वितर्कान् परिवर्जयेत्

Analysis

Word Lemma Parse
काय काय pos=n,comp=y
चित्त चित्त pos=n,comp=y
विवेकेन विवेक pos=n,g=m,c=3,n=s
विक्षेपस्य विक्षेप pos=n,g=m,c=6,n=s
pos=i
सम्भवः सम्भव pos=n,g=m,c=1,n=s
तस्माल् तद् pos=n,g=n,c=5,n=s
लोकम् लोक pos=n,g=m,c=2,n=s
परित्यज्य परित्यज् pos=vi
वितर्कान् वितर्क pos=n,g=m,c=2,n=p
परिवर्जयेत् परिवर्जय् pos=v,p=3,n=s,l=vidhilin