Original

तस्मात् प्राज्ञो न तमिच्छेद् इच्छातो जायते भयम् स्वयमेव च यात्येतद् धैर्यं कृत्वा प्रतीक्षताम् ॥

Segmented

तस्मात् प्राज्ञो न तम् इच्छेत् इच्छायाः जायते भयम् स्वयम् एव च याति एतत् धैर्यम् कृत्वा प्रतीक्षताम्

Analysis

Word Lemma Parse
तस्मात् तद् pos=n,g=n,c=5,n=s
प्राज्ञो प्राज्ञ pos=n,g=m,c=1,n=s
pos=i
तम् तद् pos=n,g=m,c=2,n=s
इच्छेत् इष् pos=v,p=3,n=s,l=vidhilin
इच्छायाः इच्छा pos=n,g=f,c=5,n=s
जायते जन् pos=v,p=3,n=s,l=lat
भयम् भय pos=n,g=n,c=1,n=s
स्वयम् स्वयम् pos=i
एव एव pos=i
pos=i
याति या pos=v,p=3,n=s,l=lat
एतत् एतद् pos=n,g=n,c=2,n=s
धैर्यम् धैर्य pos=n,g=n,c=2,n=s
कृत्वा कृ pos=vi
प्रतीक्षताम् प्रतीक्ष् pos=v,p=3,n=s,l=lot