Original

तेनालं लोकचरितैः पण्डिताननुयाम्यहम् अप्रमादकथां स्मृत्वा स्त्यानमिद्धं निवारयन् ॥

Segmented

तेन अलम् लोक-चरितैः पण्डितान् अनुयामि अहम् अप्रमाद-कथाम् स्मृत्वा स्त्यानम् इद्धम् निवारयन्

Analysis

Word Lemma Parse
तेन तद् pos=n,g=n,c=3,n=s
अलम् अलम् pos=i
लोक लोक pos=n,comp=y
चरितैः चरित pos=n,g=n,c=3,n=p
पण्डितान् पण्डित pos=n,g=m,c=2,n=p
अनुयामि अनुया pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
अप्रमाद अप्रमाद pos=n,comp=y
कथाम् कथा pos=n,g=f,c=2,n=s
स्मृत्वा स्मृ pos=vi
स्त्यानम् स्त्यान pos=n,g=n,c=2,n=s
इद्धम् इद्ध pos=n,g=n,c=2,n=s
निवारयन् निवारय् pos=va,g=m,c=1,n=s,f=part