Original

तस्मान्मयानपेक्षेण कायस्त्यक्तो जगद्धिते अतो ऽयं बहुदोषो ऽपि धार्यते कर्मभाण्डवत् ॥

Segmented

तस्मात् मया अनपेक्षेन कायः त्यक्तवान् जगत्-हिते अतस् अयम् बहु-दोषः अपि धार्यते कर्म-भाण्ड-वत्

Analysis

Word Lemma Parse
तस्मात् तद् pos=n,g=n,c=5,n=s
मया मद् pos=n,g=,c=3,n=s
अनपेक्षेन अनपेक्ष pos=a,g=m,c=3,n=s
कायः काय pos=n,g=m,c=1,n=s
त्यक्तवान् त्यज् pos=va,g=m,c=1,n=s,f=part
जगत् जगन्त् pos=n,comp=y
हिते हित pos=n,g=n,c=7,n=s
अतस् अतस् pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
बहु बहु pos=a,comp=y
दोषः दोष pos=n,g=m,c=1,n=s
अपि अपि pos=i
धार्यते धारय् pos=v,p=3,n=s,l=lat
कर्म कर्मन् pos=n,comp=y
भाण्ड भाण्ड pos=n,comp=y
वत् वत् pos=i