Original

रोषो यस्य खलीकारात् तोषो यस्य च पूजया स एव चेन्न जानाति श्रमः कस्य कृतेन मे ॥

Segmented

रोषो यस्य खलीकारात् तोषः यस्य च पूजया स एव चेन् न जानाति श्रमः कस्य कृतेन मे

Analysis

Word Lemma Parse
रोषो रोष pos=n,g=m,c=1,n=s
यस्य यद् pos=n,g=m,c=6,n=s
खलीकारात् खलीकार pos=n,g=m,c=5,n=s
तोषः तोष pos=n,g=m,c=1,n=s
यस्य यद् pos=n,g=m,c=6,n=s
pos=i
पूजया पूजा pos=n,g=f,c=3,n=s
तद् pos=n,g=m,c=1,n=s
एव एव pos=i
चेन् चेद् pos=i
pos=i
जानाति ज्ञा pos=v,p=3,n=s,l=lat
श्रमः श्रम pos=n,g=m,c=1,n=s
कस्य pos=n,g=m,c=6,n=s
कृतेन कृ pos=va,g=m,c=3,n=s,f=part
मे मद् pos=n,g=,c=6,n=s