Original

मया वा पालितस्यैवं गृध्राद्यैर्भक्षितस्य वा न च स्नेहो न च द्वेषस् तस्मात् स्नेहं करोमि किम् ॥

Segmented

मया वा पालितस्य एवम् गृध्र-आद्यैः भक्षितस्य वा न च स्नेहो न च द्वेषः तस्मात् स्नेहम् करोमि किम्

Analysis

Word Lemma Parse
मया मद् pos=n,g=,c=3,n=s
वा वा pos=i
पालितस्य पालय् pos=va,g=m,c=6,n=s,f=part
एवम् एवम् pos=i
गृध्र गृध्र pos=n,comp=y
आद्यैः आद्य pos=a,g=m,c=3,n=p
भक्षितस्य भक्षय् pos=va,g=m,c=6,n=s,f=part
वा वा pos=i
pos=i
pos=i
स्नेहो स्नेह pos=n,g=m,c=1,n=s
pos=i
pos=i
द्वेषः द्वेष pos=n,g=m,c=1,n=s
तस्मात् तद् pos=n,g=n,c=5,n=s
स्नेहम् स्नेह pos=n,g=m,c=2,n=s
करोमि कृ pos=v,p=1,n=s,l=lat
किम् pos=n,g=n,c=2,n=s