Original

शरीरपक्षपातेन वृथा दुःखमुपार्ज्यते किमस्य काष्ठतुल्यस्य द्वेषेणानुनयेन वा ॥

Segmented

शरीर-पक्षपातेन वृथा दुःखम् उपार्ज्यते किम् अस्य काष्ठ-तुल्यस्य द्वेषेण अनुनयेन वा

Analysis

Word Lemma Parse
शरीर शरीर pos=n,comp=y
पक्षपातेन पक्षपात pos=n,g=m,c=3,n=s
वृथा वृथा pos=i
दुःखम् दुःख pos=n,g=n,c=1,n=s
उपार्ज्यते उपार्जय् pos=v,p=3,n=s,l=lat
किम् pos=n,g=n,c=1,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
काष्ठ काष्ठ pos=n,comp=y
तुल्यस्य तुल्य pos=a,g=m,c=6,n=s
द्वेषेण द्वेष pos=n,g=m,c=3,n=s
अनुनयेन अनुनय pos=a,g=m,c=3,n=s
वा वा pos=i