Original

यत्र तत्र रतिं याति मनः सुखाभिमोहितम् तत्तत्सहस्रगुणितं दुःखं भूत्वोपतिष्ठति ॥

Segmented

यत्र तत्र रतिम् याति मनः सुख-अभिमोहितम् तद्-तद्-सहस्र-गुणितम् दुःखम् भूत्वा उपतिष्ठति

Analysis

Word Lemma Parse
यत्र यत्र pos=i
तत्र तत्र pos=i
रतिम् रति pos=n,g=f,c=2,n=s
याति या pos=v,p=3,n=s,l=lat
मनः मनस् pos=n,g=n,c=1,n=s
सुख सुख pos=n,comp=y
अभिमोहितम् अभिमोहय् pos=va,g=n,c=1,n=s,f=part
तद् तद् pos=n,comp=y
तद् तद् pos=n,comp=y
सहस्र सहस्र pos=n,comp=y
गुणितम् गुणय् pos=va,g=n,c=2,n=s,f=part
दुःखम् दुःख pos=n,g=n,c=2,n=s
भूत्वा भू pos=vi
उपतिष्ठति उपस्था pos=v,p=3,n=s,l=lat