Original

भस्मनिष्ठावसानो ऽयं निश्चेष्टान्येन चाल्यते अशुचिप्रतिमा घोरा कस्मादत्र ममाग्रहः ॥

Segmented

भस्म-निष्ठा-अवसानः अयम् निश्चेष्टा अन्येन चाल्यते अशुचि-प्रतिमा घोरा कस्मात् अत्र मे अग्रहः

Analysis

Word Lemma Parse
भस्म भस्मन् pos=n,comp=y
निष्ठा निष्ठा pos=n,comp=y
अवसानः अवसान pos=n,g=m,c=1,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
निश्चेष्टा निश्चेष्ट pos=a,g=f,c=1,n=s
अन्येन अन्य pos=n,g=m,c=3,n=s
चाल्यते चालय् pos=v,p=3,n=s,l=lat
अशुचि अशुचि pos=a,comp=y
प्रतिमा प्रतिमा pos=n,g=f,c=1,n=s
घोरा घोर pos=a,g=f,c=1,n=s
कस्मात् pos=n,g=n,c=5,n=s
अत्र अत्र pos=i
मे मद् pos=n,g=,c=6,n=s
अग्रहः अग्रह pos=n,g=m,c=1,n=s