Original

तस्मान्न प्रसरो देयः कायस्येच्छाभिवृद्धये भद्रकं नाम तद्वस्तु यदिष्टत्वान्न गृह्यते ॥

Segmented

तस्मान् न प्रसरो देयः कायस्य इच्छा-अभिवृद्धये भद्रकम् नाम तत् वस्तु यद् इष्ट-त्वात् न गृह्यते

Analysis

Word Lemma Parse
तस्मान् तद् pos=n,g=n,c=5,n=s
pos=i
प्रसरो प्रसर pos=n,g=m,c=1,n=s
देयः दा pos=va,g=m,c=1,n=s,f=krtya
कायस्य काय pos=n,g=m,c=6,n=s
इच्छा इच्छा pos=n,comp=y
अभिवृद्धये अभिवृद्धि pos=n,g=f,c=4,n=s
भद्रकम् भद्रक pos=a,g=,c=1,n=s
नाम नाम pos=i
तत् तद् pos=n,g=n,c=1,n=s
वस्तु वस्तु pos=n,g=n,c=1,n=s
यद् यद् pos=n,g=n,c=1,n=s
इष्ट इष् pos=va,comp=y,f=part
त्वात् त्व pos=n,g=n,c=5,n=s
pos=i
गृह्यते ग्रह् pos=v,p=3,n=s,l=lat