Original

अशक्यमिच्छतः क्लेश आशाभङ्गश्च जायते निराशो यस्तु सर्वत्र तस्य संपदजीर्णिका ॥

Segmented

अशक्यम् इच्छतः क्लेश आशाभङ्गः च जायते निराशो यः तु सर्वत्र तस्य सम्पद् अजीर्णिका

Analysis

Word Lemma Parse
अशक्यम् अशक्य pos=a,g=n,c=2,n=s
इच्छतः इष् pos=va,g=m,c=6,n=s,f=part
क्लेश क्लेश pos=n,g=m,c=1,n=s
आशाभङ्गः आशाभङ्ग pos=n,g=m,c=1,n=s
pos=i
जायते जन् pos=v,p=3,n=s,l=lat
निराशो निराश pos=a,g=m,c=1,n=s
यः यद् pos=n,g=m,c=1,n=s
तु तु pos=i
सर्वत्र सर्वत्र pos=i
तस्य तद् pos=n,g=m,c=6,n=s
सम्पद् सम्पद् pos=n,g=f,c=1,n=s
अजीर्णिका अजीर्णक pos=a,g=,c=1,n=s