Original

अस्यैवं पतितस्यापि सर्वापीयं वसुन्धरा नालं पूरयितुं वाञ्छां तत्को ऽस्येच्छां करिष्यति ॥

Segmented

अस्य एवम् पतितस्य अपि सर्वा अपि इयम् वसुंधरा न अलम् पूरयितुम् वाञ्छाम् तत् कः अस्य इच्छाम् करिष्यति

Analysis

Word Lemma Parse
अस्य इदम् pos=n,g=m,c=6,n=s
एवम् एवम् pos=i
पतितस्य पत् pos=va,g=m,c=6,n=s,f=part
अपि अपि pos=i
सर्वा सर्व pos=n,g=f,c=1,n=s
अपि अपि pos=i
इयम् इदम् pos=n,g=f,c=1,n=s
वसुंधरा वसुंधरा pos=n,g=f,c=1,n=s
pos=i
अलम् अलम् pos=i
पूरयितुम् पूरय् pos=vi
वाञ्छाम् वाञ्छा pos=n,g=f,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
कः pos=n,g=m,c=1,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
इच्छाम् इच्छा pos=n,g=f,c=2,n=s
करिष्यति कृ pos=v,p=3,n=s,l=lrt