Original

न कर्तव्यात्मनि प्रीतिर् यद्यात्मप्रीतिरस्ति ते यद्यात्मा रक्षितव्यो ऽयं रक्षितव्यो न युज्यते ॥

Segmented

न कर्तव्या आत्मनि प्रीतिः यदि आत्म-प्रीतिः अस्ति ते यदि आत्मा रक्षय् अयम् रक्षितव्यो न युज्यते

Analysis

Word Lemma Parse
pos=i
कर्तव्या कृ pos=va,g=f,c=1,n=s,f=krtya
आत्मनि आत्मन् pos=n,g=m,c=7,n=s
प्रीतिः प्रीति pos=n,g=f,c=1,n=s
यदि यदि pos=i
आत्म आत्मन् pos=n,comp=y
प्रीतिः प्रीति pos=n,g=f,c=1,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
ते त्वद् pos=n,g=,c=4,n=s
यदि यदि pos=i
आत्मा आत्मन् pos=n,g=m,c=1,n=s
रक्षय् रक्षय् pos=va,g=m,c=1,n=s,f=krtya
अयम् इदम् pos=n,g=m,c=1,n=s
रक्षितव्यो रक्षय् pos=va,g=m,c=1,n=s,f=krtya
pos=i
युज्यते युज् pos=v,p=3,n=s,l=lat