Original

एवं चानेकधा दत्वा त्वयाहं व्यथितश्चिरम् निहन्मि स्वार्थचेटं त्वां तानि वैराण्यनुस्मरन् ॥

Segmented

एवम् च अनेकधा दत्त्वा त्वया अहम् व्यथितः चिरम् निहन्मि स्व-अर्थ-चेटम् त्वाम् तानि वैरानि अनुस्मरन्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
pos=i
अनेकधा अनेकधा pos=i
दत्त्वा दा pos=vi
त्वया त्वद् pos=n,g=,c=3,n=s
अहम् मद् pos=n,g=,c=1,n=s
व्यथितः व्यथ् pos=va,g=m,c=1,n=s,f=part
चिरम् चिरम् pos=i
निहन्मि निहन् pos=v,p=1,n=s,l=lat
स्व स्व pos=a,comp=y
अर्थ अर्थ pos=n,comp=y
चेटम् चेट pos=n,g=m,c=2,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
तानि तद् pos=n,g=n,c=2,n=p
वैरानि वैर pos=n,g=n,c=2,n=p
अनुस्मरन् अनुस्मृ pos=va,g=m,c=1,n=s,f=part