Original

त्वां सत्त्वेषु न दास्यामि यदि नाम प्रमादतः त्वं मां नरकपालेषु प्रदास्यसि न संशयः ॥

Segmented

त्वाम् सत्त्वेषु न दास्यामि यदि नाम प्रमादतः त्वम् माम् नरक-पालेषु प्रदास्यसि न संशयः

Analysis

Word Lemma Parse
त्वाम् त्वद् pos=n,g=,c=2,n=s
सत्त्वेषु सत्त्व pos=n,g=m,c=7,n=p
pos=i
दास्यामि दा pos=v,p=1,n=s,l=lrt
यदि यदि pos=i
नाम नाम pos=i
प्रमादतः प्रमाद pos=n,g=m,c=5,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
नरक नरक pos=n,comp=y
पालेषु पाल pos=n,g=m,c=7,n=p
प्रदास्यसि प्रदा pos=v,p=2,n=s,l=lrt
pos=i
संशयः संशय pos=n,g=m,c=1,n=s