Original

लाभी च सत्कृतश्चाहम् इच्छन्ति बहवश्च माम् इति मर्त्यस्य संप्राप्तान् मरणाज्जायते भयम् ॥

Segmented

लाभी च सत्कृतः च अहम् इच्छन्ति बहवः च माम् इति मर्त्यस्य सम्प्राप्तान् मरणाज् जायते भयम्

Analysis

Word Lemma Parse
लाभी लाभिन् pos=a,g=m,c=1,n=s
pos=i
सत्कृतः सत्कृ pos=va,g=m,c=1,n=s,f=part
pos=i
अहम् मद् pos=n,g=,c=1,n=s
इच्छन्ति इष् pos=v,p=3,n=p,l=lat
बहवः बहु pos=a,g=m,c=1,n=p
pos=i
माम् मद् pos=n,g=,c=2,n=s
इति इति pos=i
मर्त्यस्य मर्त्य pos=n,g=m,c=6,n=s
सम्प्राप्तान् सम्प्राप् pos=va,g=n,c=5,n=s,f=part
मरणाज् मरण pos=n,g=n,c=5,n=s
जायते जन् pos=v,p=3,n=s,l=lat
भयम् भय pos=n,g=n,c=1,n=s