Original

क्व यास्यसि मया दृष्टः सर्वदर्पान्निहन्मि ते अन्यो ऽसौ पूर्वकः कालस् त्वया यत्रास्मि नाशितः ॥

Segmented

क्व यास्यसि मया दृष्टः सर्व-दर्पान् निहन्मि ते अन्यः असौ पूर्वकः कालः त्वया यत्र अस्मि नाशितः

Analysis

Word Lemma Parse
क्व क्व pos=i
यास्यसि या pos=v,p=2,n=s,l=lrt
मया मद् pos=n,g=,c=3,n=s
दृष्टः दृश् pos=va,g=m,c=1,n=s,f=part
सर्व सर्व pos=n,comp=y
दर्पान् दर्प pos=n,g=m,c=2,n=p
निहन्मि निहन् pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=6,n=s
अन्यः अन्य pos=n,g=m,c=1,n=s
असौ अदस् pos=n,g=m,c=1,n=s
पूर्वकः पूर्वक pos=a,g=,c=1,n=s
कालः काल pos=n,g=m,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
यत्र यत्र pos=i
अस्मि अस् pos=v,p=1,n=s,l=lat
नाशितः नाशय् pos=va,g=m,c=1,n=s,f=part