Original

नैवोत्साहो ऽस्य दातव्यो येनायं मुखरो भवेत् स्थाप्यो नवबधूवृत्तौ ह्रीतो भीतो ऽथ संवृतः ॥

Segmented

न एव उत्साहः अस्य दातव्यो येन अयम् मुखरो भवेत् स्थाप्यो नव-वधू-वृत्तौ ह्रीतो भीतः अथ संवृतः

Analysis

Word Lemma Parse
pos=i
एव एव pos=i
उत्साहः उत्साह pos=n,g=m,c=1,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
दातव्यो दा pos=va,g=m,c=1,n=s,f=krtya
येन यद् pos=n,g=m,c=3,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
मुखरो मुखर pos=a,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
स्थाप्यो स्थापय् pos=va,g=m,c=1,n=s,f=krtya
नव नव pos=a,comp=y
वधू वधू pos=n,comp=y
वृत्तौ वृत्ति pos=n,g=f,c=7,n=s
ह्रीतो ह्री pos=va,g=m,c=1,n=s,f=part
भीतः भी pos=va,g=m,c=1,n=s,f=part
अथ अथ pos=i
संवृतः संवृ pos=va,g=m,c=1,n=s,f=part