Original

संक्षेपाद् यद्यदात्मार्थे परेष्वपकृतं त्वया तत्तदात्मनि सत्त्वार्थे व्यसनं विनिपातय ॥

Segmented

संक्षेपाद् यत् यत् आत्म-अर्थे परेषु अपकृतम् त्वया तत् तत् आत्मनि सत्त्व-अर्थे व्यसनम् विनिपातय

Analysis

Word Lemma Parse
संक्षेपाद् संक्षेप pos=n,g=m,c=5,n=s
यत् यद् pos=n,g=n,c=1,n=s
यत् यद् pos=n,g=n,c=1,n=s
आत्म आत्मन् pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
परेषु पर pos=n,g=m,c=7,n=p
अपकृतम् अपकृ pos=va,g=n,c=1,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s
तत् तद् pos=n,g=n,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
आत्मनि आत्मन् pos=n,g=m,c=7,n=s
सत्त्व सत्त्व pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
व्यसनम् व्यसन pos=n,g=n,c=2,n=s
विनिपातय विनिपातय् pos=v,p=2,n=s,l=lot