Original

नागन्तुकगुणांशेन स्तुत्यो दोषमयो ह्ययम् यथा कश्चिन्न जानीयाद् गुणमस्य तथा कुरु ॥

Segmented

न आगन्तुक-गुण-अंशेन स्तुत्यो दोष-मयः ह्य् अयम् यथा कश्चिन् न जानीयात् गुणम् अस्य तथा कुरु

Analysis

Word Lemma Parse
pos=i
आगन्तुक आगन्तुक pos=a,comp=y
गुण गुण pos=n,comp=y
अंशेन अंश pos=n,g=m,c=3,n=s
स्तुत्यो स्तु pos=va,g=m,c=1,n=s,f=krtya
दोष दोष pos=n,comp=y
मयः मय pos=a,g=m,c=1,n=s
ह्य् हि pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
यथा यथा pos=i
कश्चिन् कश्चित् pos=n,g=m,c=1,n=s
pos=i
जानीयात् ज्ञा pos=v,p=3,n=s,l=vidhilin
गुणम् गुण pos=n,g=m,c=2,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
तथा तथा pos=i
कुरु कृ pos=v,p=2,n=s,l=lot