Original

अन्येनापि कृतं दोषं पातयास्यैव मस्तके अल्पमप्यस्य दोषं च प्रकाशय महामुनेः ॥

Segmented

अन्येन अपि कृतम् दोषम् पातय अस्य एव मस्तके अल्पम् अपि अस्य दोषम् च प्रकाशय महामुनेः

Analysis

Word Lemma Parse
अन्येन अन्य pos=n,g=m,c=3,n=s
अपि अपि pos=i
कृतम् कृ pos=va,g=m,c=2,n=s,f=part
दोषम् दोष pos=n,g=m,c=2,n=s
पातय पातय् pos=v,p=2,n=s,l=lot
अस्य इदम् pos=n,g=m,c=6,n=s
एव एव pos=i
मस्तके मस्तक pos=n,g=m,c=7,n=s
अल्पम् अल्प pos=a,g=m,c=2,n=s
अपि अपि pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
दोषम् दोष pos=n,g=m,c=2,n=s
pos=i
प्रकाशय प्रकाशय् pos=v,p=2,n=s,l=lot
महामुनेः महामुनि pos=n,g=m,c=6,n=s