Original

अयं सुस्थः परो दुःस्थो नीचैरन्यो ऽयमुच्चकैः परः करोत्ययं नेति कुरुष्वेर्ष्यां त्वमात्मनि ॥

Segmented

अयम् सुस्थः परो दुःस्थो नीचैः अन्यः अयम् उच्चकैस् परः करोति अयम् न इति कुरुष्व ईर्ष्याम् त्वम् आत्मनि

Analysis

Word Lemma Parse
अयम् इदम् pos=n,g=m,c=1,n=s
सुस्थः सुस्थ pos=a,g=m,c=1,n=s
परो पर pos=n,g=m,c=1,n=s
दुःस्थो दुःस्थ pos=a,g=m,c=1,n=s
नीचैः नीच pos=a,g=m,c=3,n=p
अन्यः अन्य pos=n,g=m,c=1,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
उच्चकैस् उच्चकैस् pos=i
परः पर pos=n,g=m,c=1,n=s
करोति कृ pos=v,p=3,n=s,l=lat
अयम् इदम् pos=n,g=m,c=1,n=s
pos=i
इति इति pos=i
कुरुष्व कृ pos=v,p=2,n=s,l=lot
ईर्ष्याम् ईर्ष्या pos=n,g=f,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
आत्मनि आत्मन् pos=n,g=m,c=7,n=s