Original

अन्यदीयश्चरो भूत्वा काये ऽस्मिन् यद्यदीक्षसे तत्तदेवापहृत्यर्थं परेभ्यो हितमाचर ॥

Segmented

अन्यदीयः चरः भूत्वा काये अस्मिन् यत् यत् ईक्षसे तत् तत् एव अपहृति-अर्थम् परेभ्यो हितम् आचर

Analysis

Word Lemma Parse
अन्यदीयः अन्यदीय pos=a,g=m,c=1,n=s
चरः चर pos=n,g=m,c=1,n=s
भूत्वा भू pos=vi
काये काय pos=n,g=m,c=7,n=s
अस्मिन् इदम् pos=n,g=m,c=7,n=s
यत् यद् pos=n,g=n,c=2,n=s
यत् यद् pos=n,g=n,c=2,n=s
ईक्षसे ईक्ष् pos=v,p=2,n=s,l=lat
तत् तद् pos=n,g=n,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
एव एव pos=i
अपहृति अपहृति pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
परेभ्यो पर pos=n,g=m,c=4,n=p
हितम् हित pos=n,g=n,c=2,n=s
आचर आचर् pos=v,p=2,n=s,l=lot