Original

तस्माद्यथान्यदीयेषु शुक्रशोणितबिन्दुषु चकर्थ त्वमहंकारं तथान्येष्वपि भावय ॥

Segmented

तस्मात् यथा अन्यदीयेषु शुक्र-शोणित-बिन्दुषु चकर्थ त्वम् अहंकारम् तथा अन्येषु अपि भावय

Analysis

Word Lemma Parse
तस्मात् तद् pos=n,g=n,c=5,n=s
यथा यथा pos=i
अन्यदीयेषु अन्यदीय pos=a,g=m,c=7,n=p
शुक्र शुक्र pos=n,comp=y
शोणित शोणित pos=n,comp=y
बिन्दुषु बिन्दु pos=n,g=m,c=7,n=p
चकर्थ कृ pos=v,p=2,n=s,l=lit
त्वम् त्वद् pos=n,g=,c=1,n=s
अहंकारम् अहंकार pos=n,g=m,c=2,n=s
तथा तथा pos=i
अन्येषु अन्य pos=n,g=m,c=7,n=p
अपि अपि pos=i
भावय भावय् pos=v,p=2,n=s,l=lot