Original

अभविष्यदिदं कर्म कृतं पूर्वं यदि त्वया बौद्धं संपत्सुखं मुक्त्वा नाभविष्यदियं दशा ॥

Segmented

अभविष्यद् इदम् कर्म कृतम् पूर्वम् यदि त्वया बौद्धम् संपद्-सुखम् मुक्त्वा न अभविष्यत् इयम् दशा

Analysis

Word Lemma Parse
अभविष्यद् भू pos=v,p=3,n=s,l=lrn
इदम् इदम् pos=n,g=n,c=1,n=s
कर्म कर्मन् pos=n,g=n,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
पूर्वम् पूर्वम् pos=i
यदि यदि pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
बौद्धम् बौद्ध pos=a,g=n,c=2,n=s
संपद् सम्पद् pos=n,comp=y
सुखम् सुख pos=n,g=n,c=2,n=s
मुक्त्वा मुच् pos=vi
pos=i
अभविष्यत् भू pos=v,p=3,n=s,l=lrn
इयम् इदम् pos=n,g=f,c=1,n=s
दशा दशा pos=n,g=f,c=1,n=s