Original

अप्रमेया गताः कल्पाः स्वार्थं जिज्ञासतस्तव श्रमेण महतानेन दुःखमेव त्वयार्जितम् ॥

Segmented

अप्रमेया गताः कल्पाः स्व-अर्थम् जिज्ञासतस् तव श्रमेण महता अनेन दुःखम् एव त्वया अर्जितम्

Analysis

Word Lemma Parse
अप्रमेया अप्रमेय pos=a,g=m,c=1,n=p
गताः गम् pos=va,g=m,c=1,n=p,f=part
कल्पाः कल्प pos=n,g=m,c=1,n=p
स्व स्व pos=a,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
जिज्ञासतस् जिज्ञास् pos=va,g=m,c=6,n=s,f=part
तव त्वद् pos=n,g=,c=6,n=s
श्रमेण श्रम pos=n,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
अनेन इदम् pos=n,g=m,c=3,n=s
दुःखम् दुःख pos=n,g=n,c=1,n=s
एव एव pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
अर्जितम् अर्जय् pos=va,g=n,c=1,n=s,f=part