Original

सुखाच्च च्यावनीयो ऽयं योज्यो ऽस्मद्व्यथया सदा अनेन शतशः सर्वे संसारव्यथिता वयम् ॥

Segmented

सुखाच् च च्यावनीयो योक्तव्यः अस्मत् व्यथया योज्योऽस्मद्व्यथया अनेन शतशः सर्वे संसार-व्यथिताः वयम्

Analysis

Word Lemma Parse
सुखाच् सुख pos=n,g=n,c=5,n=s
pos=i
च्यावनीयो इदम् pos=n,g=m,c=1,n=s
योक्तव्यः युज् pos=va,g=m,c=1,n=s,f=krtya
अस्मत् मद् pos=n,g=,c=5,n=p
व्यथया व्यथा pos=n,g=f,c=3,n=s
योज्योऽस्मद्व्यथया सदा pos=i
अनेन इदम् pos=n,g=m,c=3,n=s
शतशः शतशस् pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
संसार संसार pos=n,comp=y
व्यथिताः व्यथ् pos=va,g=m,c=1,n=p,f=part
वयम् मद् pos=n,g=,c=1,n=p