Original

यद्यप्यस्य भवेल्लाभो ग्राह्यो ऽस्माभिरसौ बलात् दत्वास्मै यापनामात्रम् अस्मत्कर्म करोति चेत् ॥

Segmented

यदि अपि अस्य भवेल् लाभो ग्राह्यः अस्माभिः असौ बलात् यापन-मात्रम् अस्मत् कर्म करोति चेत्

Analysis

Word Lemma Parse
यदि यदि pos=i
अपि अपि pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
भवेल् भू pos=v,p=3,n=s,l=vidhilin
लाभो लाभ pos=n,g=m,c=1,n=s
ग्राह्यः ग्रह् pos=va,g=m,c=1,n=s,f=krtya
अस्माभिः मद् pos=n,g=,c=3,n=p
असौ अदस् pos=n,g=m,c=1,n=s
बलात् बल pos=n,g=n,c=5,n=s
यापन यापन pos=n,comp=y
मात्रम् मात्र pos=n,g=n,c=2,n=s
अस्मत् मद् pos=n,g=,c=5,n=p
कर्म कर्मन् pos=n,g=n,c=2,n=s
करोति कृ pos=v,p=3,n=s,l=lat
चेत् चेद् pos=i