Original

एवमात्मगुणाञ्श्रुत्वा कीर्त्यमानानितस्ततः संजातपुलको हृष्टः परिभोक्ष्ये सुखोत्सवम् ॥

Segmented

एवम् आत्म-गुणान् श्रुत्वा कीर्तय् इतस्ततस् संजात-पुलकः हृष्टः परिभोक्ष्ये सुख-उत्सवम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
आत्म आत्मन् pos=n,comp=y
गुणान् गुण pos=n,g=m,c=2,n=p
श्रुत्वा श्रु pos=vi
कीर्तय् कीर्तय् pos=va,g=m,c=2,n=p,f=part
इतस्ततस् इतस्ततस् pos=i
संजात संजन् pos=va,comp=y,f=part
पुलकः पुलक pos=n,g=m,c=1,n=s
हृष्टः हृष् pos=va,g=m,c=1,n=s,f=part
परिभोक्ष्ये परिभुज् pos=v,p=1,n=s,l=lrt
सुख सुख pos=n,comp=y
उत्सवम् उत्सव pos=n,g=m,c=2,n=s