Original

अस्यापि हि वराकस्य स्पर्धा किल मया सह किमस्य श्रुतमेतावत् प्रज्ञारूपं कुलं धनम् ॥

Segmented

अस्य अपि हि वराकस्य स्पर्धा किल मया सह किम् अस्य श्रुतम् एतावत् प्रज्ञा-रूपम् कुलम् धनम्

Analysis

Word Lemma Parse
अस्य इदम् pos=n,g=m,c=6,n=s
अपि अपि pos=i
हि हि pos=i
वराकस्य वराक pos=a,g=m,c=6,n=s
स्पर्धा स्पर्धा pos=n,g=f,c=1,n=s
किल किल pos=i
मया मद् pos=n,g=,c=3,n=s
सह सह pos=i
किम् pos=n,g=n,c=1,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
श्रुतम् श्रुत pos=n,g=n,c=1,n=s
एतावत् एतावत् pos=a,g=n,c=1,n=s
प्रज्ञा प्रज्ञा pos=n,comp=y
रूपम् रूप pos=n,g=n,c=1,n=s
कुलम् कुल pos=n,g=n,c=1,n=s
धनम् धन pos=n,g=n,c=1,n=s