Original

पश्यामो मुदितास्तावच् चिरादेनं खलीकृतम् हास्यं जनस्य सर्वस्य निन्द्यमानमितस्ततः ॥

Segmented

पश्यामो मुदितास् तावच् चिराद् एनम् खलीकृतम् हास्यम् जनस्य सर्वस्य निन्द् इतस्ततस्

Analysis

Word Lemma Parse
पश्यामो पश् pos=v,p=1,n=p,l=lat
मुदितास् मुद् pos=va,g=m,c=1,n=p,f=part
तावच् तावत् pos=a,g=m,c=1,n=s
चिराद् चिरात् pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
खलीकृतम् खलीकृ pos=va,g=m,c=2,n=s,f=part
हास्यम् हस् pos=va,g=m,c=2,n=s,f=krtya
जनस्य जन pos=n,g=m,c=6,n=s
सर्वस्य सर्व pos=n,g=m,c=6,n=s
निन्द् निन्द् pos=va,g=m,c=2,n=s,f=part
इतस्ततस् इतस्ततस् pos=i