Original

बालाद्दूरं पलायेत प्राप्तमाराधयेत् प्रियैः न संस्तवानुबन्धेन किंतूदासीनसाधुवत् ॥

Segmented

बालाद् दूरम् पलायेत प्राप्तम् आराधयेत् प्रियैः न संस्तव-अनुबन्धेन किम् तु उदासीन-साधु-वत्

Analysis

Word Lemma Parse
बालाद् बाल pos=n,g=m,c=5,n=s
दूरम् दूर pos=a,g=n,c=2,n=s
पलायेत पलाय् pos=v,p=3,n=s,l=vidhilin
प्राप्तम् प्राप् pos=va,g=m,c=2,n=s,f=part
आराधयेत् आराधय् pos=v,p=3,n=s,l=vidhilin
प्रियैः प्रिय pos=n,g=n,c=3,n=p
pos=i
संस्तव संस्तव pos=n,comp=y
अनुबन्धेन अनुबन्ध pos=n,g=m,c=3,n=s
किम् pos=n,g=n,c=1,n=s
तु तु pos=i
उदासीन उदासीन pos=n,comp=y
साधु साधु pos=n,comp=y
वत् वत् pos=i