Original

छाद्येरन्नपि मे दोषाः स्यान्मे पूजास्य नो भवेत् सुलब्धा अद्य मे लाभाः पूजितो ऽहमयं न तु ॥

Segmented

अपि मे दोषाः स्यात् मे पूजा अस्य नो भवेत् सुलब्धा अद्य मे लाभाः पूजितः अहम् अयम् न तु

Analysis

Word Lemma Parse
अपि अपि pos=i
मे मद् pos=n,g=,c=6,n=s
दोषाः दोष pos=n,g=m,c=1,n=p
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
मे मद् pos=n,g=,c=6,n=s
पूजा पूजा pos=n,g=f,c=1,n=s
अस्य इदम् pos=n,g=n,c=6,n=s
नो मद् pos=n,g=,c=6,n=p
भवेत् भू pos=v,p=3,n=s,l=vidhilin
सुलब्धा सुलब्ध pos=a,g=m,c=1,n=p
अद्य अद्य pos=i
मे मद् pos=n,g=,c=6,n=s
लाभाः लाभ pos=n,g=m,c=1,n=p
पूजितः पूजय् pos=va,g=m,c=1,n=s,f=part
अहम् मद् pos=n,g=,c=1,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
pos=i
तु तु pos=i