Original

अपि सर्वत्र मे लोके भवेयुः प्रकटाः गुणाः अपि नाम गुणा ये ऽस्य न श्रोष्यन्त्यपि केचन ॥

Segmented

अपि सर्वत्र मे लोके भवेयुः प्रकटाः गुणाः अपि नाम गुणा ये ऽस्य न श्रोष्यन्ति अपि केचन

Analysis

Word Lemma Parse
अपि अपि pos=i
सर्वत्र सर्वत्र pos=i
मे मद् pos=n,g=,c=6,n=s
लोके लोक pos=n,g=m,c=7,n=s
भवेयुः भू pos=v,p=3,n=p,l=vidhilin
प्रकटाः प्रकट pos=a,g=m,c=1,n=p
गुणाः गुण pos=n,g=m,c=1,n=p
अपि अपि pos=i
नाम नाम pos=i
गुणा गुण pos=n,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
ऽस्य इदम् pos=n,g=m,c=6,n=s
pos=i
श्रोष्यन्ति श्रु pos=v,p=3,n=p,l=lrt
अपि अपि pos=i
केचन कश्चन pos=n,g=m,c=1,n=p