Original

सममात्मानमालोक्य यतः स्वाधिक्यवृद्धये कलहेनापि संसाध्यं लाभसत्कारमात्मनः ॥

Segmented

समम् आत्मानम् आलोक्य यतेत स्व-आधिक्य-वृद्धये कलहेन अपि संसाध्यम् लाभ-सत्कारम् आत्मनः

Analysis

Word Lemma Parse
समम् सम pos=n,g=m,c=2,n=s
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
आलोक्य आलोकय् pos=vi
यतेत यत् pos=v,p=3,n=s,l=vidhilin
स्व स्व pos=a,comp=y
आधिक्य आधिक्य pos=n,comp=y
वृद्धये वृद्धि pos=n,g=f,c=4,n=s
कलहेन कलह pos=n,g=m,c=3,n=s
अपि अपि pos=i
संसाध्यम् संसाधय् pos=va,g=m,c=2,n=s,f=krtya
लाभ लाभ pos=n,comp=y
सत्कारम् सत्कार pos=n,g=m,c=2,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s