Original

दुर्गतिव्याडवक्त्रस्थेनैवास्य करुणा जने अपरान् गुणमानेन पण्डितान् विजिगीषते ॥

Segmented

दुर्गति-व्याड-वक्त्र-स्थेन एव अस्य करुणा जने अपरान् गुण-मानेन पण्डितान्

Analysis

Word Lemma Parse
दुर्गति दुर्गति pos=n,comp=y
व्याड व्याड pos=n,comp=y
वक्त्र वक्त्र pos=n,comp=y
स्थेन स्थ pos=a,g=m,c=3,n=s
एव एव pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
करुणा करुणा pos=n,g=f,c=1,n=s
जने जन pos=n,g=m,c=7,n=s
अपरान् अपर pos=n,g=m,c=2,n=p
गुण गुण pos=n,comp=y
मानेन मान pos=n,g=m,c=3,n=s
पण्डितान् पण्डित pos=n,g=m,c=2,n=p