Original

अथाहमचिकित्स्यो ऽस्य कस्मान्मामवमन्यते किं ममैतद्गुणैः कृत्यम् आत्मा तु गुणवानयम् ॥

Segmented

अथ अहम् अचिकित्स्यो ऽस्य कस्मात् माम् अवमन्यते किम् मे एतद्-गुणैः कृत्यम् आत्मा तु गुणवान् अयम्

Analysis

Word Lemma Parse
अथ अथ pos=i
अहम् मद् pos=n,g=,c=1,n=s
अचिकित्स्यो अचिकित्स्य pos=a,g=m,c=1,n=s
ऽस्य इदम् pos=n,g=m,c=6,n=s
कस्मात् pos=n,g=n,c=5,n=s
माम् मद् pos=n,g=,c=2,n=s
अवमन्यते अवमन् pos=v,p=3,n=s,l=lat
किम् pos=n,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
एतद् एतद् pos=n,comp=y
गुणैः गुण pos=n,g=m,c=3,n=p
कृत्यम् कृत्य pos=a,g=n,c=1,n=s
आत्मा आत्मन् pos=n,g=m,c=1,n=s
तु तु pos=i
गुणवान् गुणवत् pos=a,g=m,c=1,n=s
अयम् इदम् pos=n,g=m,c=1,n=s