Original

शीलदृष्टिविपत्त्यादिक्लेशशक्त्या न मद्वशात् चिकित्स्यो ऽहं यथाशक्ति पीडाप्यङ्गीकृता मया ॥

Segmented

शील-दृष्टि-विपत्ति-आदि-क्लेश-शक्त्या न मद्-वशात् चिकित्स्यो ऽहम् यथाशक्ति पीडा अपि अङ्गीकृता मया

Analysis

Word Lemma Parse
शील शील pos=n,comp=y
दृष्टि दृष्टि pos=n,comp=y
विपत्ति विपत्ति pos=n,comp=y
आदि आदि pos=n,comp=y
क्लेश क्लेश pos=n,comp=y
शक्त्या शक्ति pos=n,g=f,c=3,n=s
pos=i
मद् मद् pos=n,comp=y
वशात् वश pos=n,g=m,c=5,n=s
चिकित्स्यो चिकित्स् pos=va,g=m,c=1,n=s,f=krtya
ऽहम् मद् pos=n,g=,c=1,n=s
यथाशक्ति यथाशक्ति pos=i
पीडा पीडा pos=n,g=f,c=1,n=s
अपि अपि pos=i
अङ्गीकृता अङ्गीकृ pos=va,g=f,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s