Original

किं निर्गुणेन कर्तव्यं सर्वस्यात्मा गुणान्वितः सन्ति ते येष्वहं नीचः सन्ति ते येष्वहं वरः ॥

Segmented

किम् निर्गुणेन कर्तव्यम् सर्वस्य आत्मा गुण-अन्वितः सन्ति ते येषु अहम् नीचः सन्ति ते येषु अहम् वरः

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=1,n=s
निर्गुणेन निर्गुण pos=a,g=m,c=3,n=s
कर्तव्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
सर्वस्य सर्व pos=n,g=m,c=6,n=s
आत्मा आत्मन् pos=n,g=m,c=1,n=s
गुण गुण pos=n,comp=y
अन्वितः अन्वित pos=a,g=m,c=1,n=s
सन्ति अस् pos=v,p=3,n=p,l=lat
ते तद् pos=n,g=m,c=1,n=p
येषु यद् pos=n,g=n,c=7,n=p
अहम् मद् pos=n,g=,c=1,n=s
नीचः नीच pos=a,g=m,c=1,n=s
सन्ति अस् pos=v,p=3,n=p,l=lat
ते तद् pos=n,g=m,c=1,n=p
येषु यद् pos=n,g=n,c=7,n=p
अहम् मद् pos=n,g=,c=1,n=s
वरः वर pos=a,g=m,c=1,n=s