Original

अहं करोमि कर्माणि तिष्ठत्येष तु सुस्थितः अयं किल महा।ल्लोके नीचो ऽहं किल निर्गुणः ॥

Segmented

अहम् करोमि कर्माणि तिष्ठति एष तु सुस्थितः अयम् किल महान् लोके नीचः अहम् किल निर्गुणः

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
करोमि कृ pos=v,p=1,n=s,l=lat
कर्माणि कर्मन् pos=n,g=n,c=2,n=p
तिष्ठति स्था pos=v,p=3,n=s,l=lat
एष एतद् pos=n,g=m,c=1,n=s
तु तु pos=i
सुस्थितः सुस्थित pos=a,g=m,c=1,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
किल किल pos=i
महान् महत् pos=a,g=m,c=1,n=s
लोके लोक pos=n,g=m,c=7,n=s
नीचः नीच pos=a,g=m,c=1,n=s
अहम् मद् pos=n,g=,c=1,n=s
किल किल pos=i
निर्गुणः निर्गुण pos=a,g=m,c=1,n=s