Original

एष सत्क्रियते नाहं लाभी नाहमयं यथा स्तूयते ऽयमहं निन्द्यो दुःखितो ऽहमयं सुखी ॥

Segmented

एष सत्क्रियते न अहम् लाभी न अहम् अयम् यथा स्तूयते अयम् अहम् निन्द्यो दुःखितः अहम् अयम् सुखी

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
सत्क्रियते सत्कृ pos=v,p=3,n=s,l=lat
pos=i
अहम् मद् pos=n,g=,c=1,n=s
लाभी लाभिन् pos=a,g=m,c=1,n=s
pos=i
अहम् मद् pos=n,g=,c=1,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
यथा यथा pos=i
स्तूयते स्तु pos=v,p=3,n=s,l=lat
अयम् इदम् pos=n,g=m,c=1,n=s
अहम् मद् pos=n,g=,c=1,n=s
निन्द्यो निन्द् pos=va,g=m,c=1,n=s,f=krtya
दुःखितः दुःखित pos=a,g=m,c=1,n=s
अहम् मद् pos=n,g=,c=1,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
सुखी सुखिन् pos=a,g=m,c=1,n=s