Original

हीनादिष्वात्मतां कृत्वा परत्वमपि चात्मनि भावयेर्ष्यां च मानं च निर्विकल्प्येन चेतसा ॥

Segmented

हीन-आदिषु आत्मताम् कृत्वा परत्वम् अपि च आत्मनि भावय ईर्ष्याम् च मानम् च निर्विकल्प्येन चेतसा

Analysis

Word Lemma Parse
हीन हा pos=va,comp=y,f=part
आदिषु आदि pos=n,g=m,c=7,n=p
आत्मताम् आत्मता pos=n,g=f,c=2,n=s
कृत्वा कृ pos=vi
परत्वम् परत्व pos=n,g=n,c=2,n=s
अपि अपि pos=i
pos=i
आत्मनि आत्मन् pos=n,g=m,c=7,n=s
भावय भावय् pos=v,p=2,n=s,l=lot
ईर्ष्याम् ईर्ष्या pos=n,g=f,c=2,n=s
pos=i
मानम् मान pos=n,g=m,c=2,n=s
pos=i
निर्विकल्प्येन निर्विकल्प्य pos=a,g=n,c=3,n=s
चेतसा चेतस् pos=n,g=n,c=3,n=s